Declension table of pratyāśvasta

Deva

MasculineSingularDualPlural
Nominativepratyāśvastaḥ pratyāśvastau pratyāśvastāḥ
Vocativepratyāśvasta pratyāśvastau pratyāśvastāḥ
Accusativepratyāśvastam pratyāśvastau pratyāśvastān
Instrumentalpratyāśvastena pratyāśvastābhyām pratyāśvastaiḥ pratyāśvastebhiḥ
Dativepratyāśvastāya pratyāśvastābhyām pratyāśvastebhyaḥ
Ablativepratyāśvastāt pratyāśvastābhyām pratyāśvastebhyaḥ
Genitivepratyāśvastasya pratyāśvastayoḥ pratyāśvastānām
Locativepratyāśvaste pratyāśvastayoḥ pratyāśvasteṣu

Compound pratyāśvasta -

Adverb -pratyāśvastam -pratyāśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria