Declension table of pratyāśvāsa

Deva

MasculineSingularDualPlural
Nominativepratyāśvāsaḥ pratyāśvāsau pratyāśvāsāḥ
Vocativepratyāśvāsa pratyāśvāsau pratyāśvāsāḥ
Accusativepratyāśvāsam pratyāśvāsau pratyāśvāsān
Instrumentalpratyāśvāsena pratyāśvāsābhyām pratyāśvāsaiḥ pratyāśvāsebhiḥ
Dativepratyāśvāsāya pratyāśvāsābhyām pratyāśvāsebhyaḥ
Ablativepratyāśvāsāt pratyāśvāsābhyām pratyāśvāsebhyaḥ
Genitivepratyāśvāsasya pratyāśvāsayoḥ pratyāśvāsānām
Locativepratyāśvāse pratyāśvāsayoḥ pratyāśvāseṣu

Compound pratyāśvāsa -

Adverb -pratyāśvāsam -pratyāśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria