Declension table of pratyāvṛtta

Deva

NeuterSingularDualPlural
Nominativepratyāvṛttam pratyāvṛtte pratyāvṛttāni
Vocativepratyāvṛtta pratyāvṛtte pratyāvṛttāni
Accusativepratyāvṛttam pratyāvṛtte pratyāvṛttāni
Instrumentalpratyāvṛttena pratyāvṛttābhyām pratyāvṛttaiḥ
Dativepratyāvṛttāya pratyāvṛttābhyām pratyāvṛttebhyaḥ
Ablativepratyāvṛttāt pratyāvṛttābhyām pratyāvṛttebhyaḥ
Genitivepratyāvṛttasya pratyāvṛttayoḥ pratyāvṛttānām
Locativepratyāvṛtte pratyāvṛttayoḥ pratyāvṛtteṣu

Compound pratyāvṛtta -

Adverb -pratyāvṛttam -pratyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria