Declension table of pratyāvṛtta

Deva

MasculineSingularDualPlural
Nominativepratyāvṛttaḥ pratyāvṛttau pratyāvṛttāḥ
Vocativepratyāvṛtta pratyāvṛttau pratyāvṛttāḥ
Accusativepratyāvṛttam pratyāvṛttau pratyāvṛttān
Instrumentalpratyāvṛttena pratyāvṛttābhyām pratyāvṛttaiḥ pratyāvṛttebhiḥ
Dativepratyāvṛttāya pratyāvṛttābhyām pratyāvṛttebhyaḥ
Ablativepratyāvṛttāt pratyāvṛttābhyām pratyāvṛttebhyaḥ
Genitivepratyāvṛttasya pratyāvṛttayoḥ pratyāvṛttānām
Locativepratyāvṛtte pratyāvṛttayoḥ pratyāvṛtteṣu

Compound pratyāvṛtta -

Adverb -pratyāvṛttam -pratyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria