Declension table of pratyākhyāna

Deva

NeuterSingularDualPlural
Nominativepratyākhyānam pratyākhyāne pratyākhyānāni
Vocativepratyākhyāna pratyākhyāne pratyākhyānāni
Accusativepratyākhyānam pratyākhyāne pratyākhyānāni
Instrumentalpratyākhyānena pratyākhyānābhyām pratyākhyānaiḥ
Dativepratyākhyānāya pratyākhyānābhyām pratyākhyānebhyaḥ
Ablativepratyākhyānāt pratyākhyānābhyām pratyākhyānebhyaḥ
Genitivepratyākhyānasya pratyākhyānayoḥ pratyākhyānānām
Locativepratyākhyāne pratyākhyānayoḥ pratyākhyāneṣu

Compound pratyākhyāna -

Adverb -pratyākhyānam -pratyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria