Declension table of pratyākhyāna

Deva

MasculineSingularDualPlural
Nominativepratyākhyānaḥ pratyākhyānau pratyākhyānāḥ
Vocativepratyākhyāna pratyākhyānau pratyākhyānāḥ
Accusativepratyākhyānam pratyākhyānau pratyākhyānān
Instrumentalpratyākhyānena pratyākhyānābhyām pratyākhyānaiḥ pratyākhyānebhiḥ
Dativepratyākhyānāya pratyākhyānābhyām pratyākhyānebhyaḥ
Ablativepratyākhyānāt pratyākhyānābhyām pratyākhyānebhyaḥ
Genitivepratyākhyānasya pratyākhyānayoḥ pratyākhyānānām
Locativepratyākhyāne pratyākhyānayoḥ pratyākhyāneṣu

Compound pratyākhyāna -

Adverb -pratyākhyānam -pratyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria