Declension table of pratyāhṛta

Deva

MasculineSingularDualPlural
Nominativepratyāhṛtaḥ pratyāhṛtau pratyāhṛtāḥ
Vocativepratyāhṛta pratyāhṛtau pratyāhṛtāḥ
Accusativepratyāhṛtam pratyāhṛtau pratyāhṛtān
Instrumentalpratyāhṛtena pratyāhṛtābhyām pratyāhṛtaiḥ pratyāhṛtebhiḥ
Dativepratyāhṛtāya pratyāhṛtābhyām pratyāhṛtebhyaḥ
Ablativepratyāhṛtāt pratyāhṛtābhyām pratyāhṛtebhyaḥ
Genitivepratyāhṛtasya pratyāhṛtayoḥ pratyāhṛtānām
Locativepratyāhṛte pratyāhṛtayoḥ pratyāhṛteṣu

Compound pratyāhṛta -

Adverb -pratyāhṛtam -pratyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria