Declension table of pratyādiṣṭa

Deva

NeuterSingularDualPlural
Nominativepratyādiṣṭam pratyādiṣṭe pratyādiṣṭāni
Vocativepratyādiṣṭa pratyādiṣṭe pratyādiṣṭāni
Accusativepratyādiṣṭam pratyādiṣṭe pratyādiṣṭāni
Instrumentalpratyādiṣṭena pratyādiṣṭābhyām pratyādiṣṭaiḥ
Dativepratyādiṣṭāya pratyādiṣṭābhyām pratyādiṣṭebhyaḥ
Ablativepratyādiṣṭāt pratyādiṣṭābhyām pratyādiṣṭebhyaḥ
Genitivepratyādiṣṭasya pratyādiṣṭayoḥ pratyādiṣṭānām
Locativepratyādiṣṭe pratyādiṣṭayoḥ pratyādiṣṭeṣu

Compound pratyādiṣṭa -

Adverb -pratyādiṣṭam -pratyādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria