Declension table of pratyādiṣṭa

Deva

MasculineSingularDualPlural
Nominativepratyādiṣṭaḥ pratyādiṣṭau pratyādiṣṭāḥ
Vocativepratyādiṣṭa pratyādiṣṭau pratyādiṣṭāḥ
Accusativepratyādiṣṭam pratyādiṣṭau pratyādiṣṭān
Instrumentalpratyādiṣṭena pratyādiṣṭābhyām pratyādiṣṭaiḥ pratyādiṣṭebhiḥ
Dativepratyādiṣṭāya pratyādiṣṭābhyām pratyādiṣṭebhyaḥ
Ablativepratyādiṣṭāt pratyādiṣṭābhyām pratyādiṣṭebhyaḥ
Genitivepratyādiṣṭasya pratyādiṣṭayoḥ pratyādiṣṭānām
Locativepratyādiṣṭe pratyādiṣṭayoḥ pratyādiṣṭeṣu

Compound pratyādiṣṭa -

Adverb -pratyādiṣṭam -pratyādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria