Declension table of ?pratiśravaṇapūrvā

Deva

FeminineSingularDualPlural
Nominativepratiśravaṇapūrvā pratiśravaṇapūrve pratiśravaṇapūrvāḥ
Vocativepratiśravaṇapūrve pratiśravaṇapūrve pratiśravaṇapūrvāḥ
Accusativepratiśravaṇapūrvām pratiśravaṇapūrve pratiśravaṇapūrvāḥ
Instrumentalpratiśravaṇapūrvayā pratiśravaṇapūrvābhyām pratiśravaṇapūrvābhiḥ
Dativepratiśravaṇapūrvāyai pratiśravaṇapūrvābhyām pratiśravaṇapūrvābhyaḥ
Ablativepratiśravaṇapūrvāyāḥ pratiśravaṇapūrvābhyām pratiśravaṇapūrvābhyaḥ
Genitivepratiśravaṇapūrvāyāḥ pratiśravaṇapūrvayoḥ pratiśravaṇapūrvāṇām
Locativepratiśravaṇapūrvāyām pratiśravaṇapūrvayoḥ pratiśravaṇapūrvāsu

Adverb -pratiśravaṇapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria