सुबन्तावली ?प्रतिश्रवणपूर्वाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | प्रतिश्रवणपूर्वा | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाः |
सम्बोधनम् | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाः |
द्वितीया | प्रतिश्रवणपूर्वाम् | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाः |
तृतीया | प्रतिश्रवणपूर्वया | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वाभिः |
चतुर्थी | प्रतिश्रवणपूर्वायै | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वाभ्यः |
पञ्चमी | प्रतिश्रवणपूर्वायाः | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वाभ्यः |
षष्ठी | प्रतिश्रवणपूर्वायाः | प्रतिश्रवणपूर्वयोः | प्रतिश्रवणपूर्वाणाम् |
सप्तमी | प्रतिश्रवणपूर्वायाम् | प्रतिश्रवणपूर्वयोः | प्रतिश्रवणपूर्वासु |