Declension table of pratiśabda

Deva

MasculineSingularDualPlural
Nominativepratiśabdaḥ pratiśabdau pratiśabdāḥ
Vocativepratiśabda pratiśabdau pratiśabdāḥ
Accusativepratiśabdam pratiśabdau pratiśabdān
Instrumentalpratiśabdena pratiśabdābhyām pratiśabdaiḥ pratiśabdebhiḥ
Dativepratiśabdāya pratiśabdābhyām pratiśabdebhyaḥ
Ablativepratiśabdāt pratiśabdābhyām pratiśabdebhyaḥ
Genitivepratiśabdasya pratiśabdayoḥ pratiśabdānām
Locativepratiśabde pratiśabdayoḥ pratiśabdeṣu

Compound pratiśabda -

Adverb -pratiśabdam -pratiśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria