Declension table of pratiyogitva

Deva

NeuterSingularDualPlural
Nominativepratiyogitvam pratiyogitve pratiyogitvāni
Vocativepratiyogitva pratiyogitve pratiyogitvāni
Accusativepratiyogitvam pratiyogitve pratiyogitvāni
Instrumentalpratiyogitvena pratiyogitvābhyām pratiyogitvaiḥ
Dativepratiyogitvāya pratiyogitvābhyām pratiyogitvebhyaḥ
Ablativepratiyogitvāt pratiyogitvābhyām pratiyogitvebhyaḥ
Genitivepratiyogitvasya pratiyogitvayoḥ pratiyogitvānām
Locativepratiyogitve pratiyogitvayoḥ pratiyogitveṣu

Compound pratiyogitva -

Adverb -pratiyogitvam -pratiyogitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria