Declension table of pratiyogitā

Deva

FeminineSingularDualPlural
Nominativepratiyogitā pratiyogite pratiyogitāḥ
Vocativepratiyogite pratiyogite pratiyogitāḥ
Accusativepratiyogitām pratiyogite pratiyogitāḥ
Instrumentalpratiyogitayā pratiyogitābhyām pratiyogitābhiḥ
Dativepratiyogitāyai pratiyogitābhyām pratiyogitābhyaḥ
Ablativepratiyogitāyāḥ pratiyogitābhyām pratiyogitābhyaḥ
Genitivepratiyogitāyāḥ pratiyogitayoḥ pratiyogitānām
Locativepratiyogitāyām pratiyogitayoḥ pratiyogitāsu

Adverb -pratiyogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria