Declension table of pratiyogika

Deva

MasculineSingularDualPlural
Nominativepratiyogikaḥ pratiyogikau pratiyogikāḥ
Vocativepratiyogika pratiyogikau pratiyogikāḥ
Accusativepratiyogikam pratiyogikau pratiyogikān
Instrumentalpratiyogikena pratiyogikābhyām pratiyogikaiḥ pratiyogikebhiḥ
Dativepratiyogikāya pratiyogikābhyām pratiyogikebhyaḥ
Ablativepratiyogikāt pratiyogikābhyām pratiyogikebhyaḥ
Genitivepratiyogikasya pratiyogikayoḥ pratiyogikānām
Locativepratiyogike pratiyogikayoḥ pratiyogikeṣu

Compound pratiyogika -

Adverb -pratiyogikam -pratiyogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria