Declension table of prativeśa

Deva

NeuterSingularDualPlural
Nominativeprativeśam prativeśe prativeśāni
Vocativeprativeśa prativeśe prativeśāni
Accusativeprativeśam prativeśe prativeśāni
Instrumentalprativeśena prativeśābhyām prativeśaiḥ
Dativeprativeśāya prativeśābhyām prativeśebhyaḥ
Ablativeprativeśāt prativeśābhyām prativeśebhyaḥ
Genitiveprativeśasya prativeśayoḥ prativeśānām
Locativeprativeśe prativeśayoḥ prativeśeṣu

Compound prativeśa -

Adverb -prativeśam -prativeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria