Declension table of prativaditavya

Deva

NeuterSingularDualPlural
Nominativeprativaditavyam prativaditavye prativaditavyāni
Vocativeprativaditavya prativaditavye prativaditavyāni
Accusativeprativaditavyam prativaditavye prativaditavyāni
Instrumentalprativaditavyena prativaditavyābhyām prativaditavyaiḥ
Dativeprativaditavyāya prativaditavyābhyām prativaditavyebhyaḥ
Ablativeprativaditavyāt prativaditavyābhyām prativaditavyebhyaḥ
Genitiveprativaditavyasya prativaditavyayoḥ prativaditavyānām
Locativeprativaditavye prativaditavyayoḥ prativaditavyeṣu

Compound prativaditavya -

Adverb -prativaditavyam -prativaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria