Declension table of prativāsudeva

Deva

MasculineSingularDualPlural
Nominativeprativāsudevaḥ prativāsudevau prativāsudevāḥ
Vocativeprativāsudeva prativāsudevau prativāsudevāḥ
Accusativeprativāsudevam prativāsudevau prativāsudevān
Instrumentalprativāsudevena prativāsudevābhyām prativāsudevaiḥ prativāsudevebhiḥ
Dativeprativāsudevāya prativāsudevābhyām prativāsudevebhyaḥ
Ablativeprativāsudevāt prativāsudevābhyām prativāsudevebhyaḥ
Genitiveprativāsudevasya prativāsudevayoḥ prativāsudevānām
Locativeprativāsudeve prativāsudevayoḥ prativāsudeveṣu

Compound prativāsudeva -

Adverb -prativāsudevam -prativāsudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria