Declension table of ?pratisūryaśayānaka

Deva

MasculineSingularDualPlural
Nominativepratisūryaśayānakaḥ pratisūryaśayānakau pratisūryaśayānakāḥ
Vocativepratisūryaśayānaka pratisūryaśayānakau pratisūryaśayānakāḥ
Accusativepratisūryaśayānakam pratisūryaśayānakau pratisūryaśayānakān
Instrumentalpratisūryaśayānakena pratisūryaśayānakābhyām pratisūryaśayānakaiḥ pratisūryaśayānakebhiḥ
Dativepratisūryaśayānakāya pratisūryaśayānakābhyām pratisūryaśayānakebhyaḥ
Ablativepratisūryaśayānakāt pratisūryaśayānakābhyām pratisūryaśayānakebhyaḥ
Genitivepratisūryaśayānakasya pratisūryaśayānakayoḥ pratisūryaśayānakānām
Locativepratisūryaśayānake pratisūryaśayānakayoḥ pratisūryaśayānakeṣu

Compound pratisūryaśayānaka -

Adverb -pratisūryaśayānakam -pratisūryaśayānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria