सुबन्तावली ?प्रतिसूर्यशयानक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसूर्यशयानकः प्रतिसूर्यशयानकौ प्रतिसूर्यशयानकाः
सम्बोधनम्प्रतिसूर्यशयानक प्रतिसूर्यशयानकौ प्रतिसूर्यशयानकाः
द्वितीयाप्रतिसूर्यशयानकम् प्रतिसूर्यशयानकौ प्रतिसूर्यशयानकान्
तृतीयाप्रतिसूर्यशयानकेन प्रतिसूर्यशयानकाभ्याम् प्रतिसूर्यशयानकैः प्रतिसूर्यशयानकेभिः
चतुर्थीप्रतिसूर्यशयानकाय प्रतिसूर्यशयानकाभ्याम् प्रतिसूर्यशयानकेभ्यः
पञ्चमीप्रतिसूर्यशयानकात् प्रतिसूर्यशयानकाभ्याम् प्रतिसूर्यशयानकेभ्यः
षष्ठीप्रतिसूर्यशयानकस्य प्रतिसूर्यशयानकयोः प्रतिसूर्यशयानकानाम्
सप्तमीप्रतिसूर्यशयानके प्रतिसूर्यशयानकयोः प्रतिसूर्यशयानकेषु

समास प्रतिसूर्यशयानक

अव्यय ॰प्रतिसूर्यशयानकम् ॰प्रतिसूर्यशयानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria