Declension table of ?pratisaṅgakṣikā

Deva

FeminineSingularDualPlural
Nominativepratisaṅgakṣikā pratisaṅgakṣike pratisaṅgakṣikāḥ
Vocativepratisaṅgakṣike pratisaṅgakṣike pratisaṅgakṣikāḥ
Accusativepratisaṅgakṣikām pratisaṅgakṣike pratisaṅgakṣikāḥ
Instrumentalpratisaṅgakṣikayā pratisaṅgakṣikābhyām pratisaṅgakṣikābhiḥ
Dativepratisaṅgakṣikāyai pratisaṅgakṣikābhyām pratisaṅgakṣikābhyaḥ
Ablativepratisaṅgakṣikāyāḥ pratisaṅgakṣikābhyām pratisaṅgakṣikābhyaḥ
Genitivepratisaṅgakṣikāyāḥ pratisaṅgakṣikayoḥ pratisaṅgakṣikāṇām
Locativepratisaṅgakṣikāyām pratisaṅgakṣikayoḥ pratisaṅgakṣikāsu

Adverb -pratisaṅgakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria