सुबन्तावली ?प्रतिसङ्गक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिसङ्गक्षिका प्रतिसङ्गक्षिके प्रतिसङ्गक्षिकाः
सम्बोधनम्प्रतिसङ्गक्षिके प्रतिसङ्गक्षिके प्रतिसङ्गक्षिकाः
द्वितीयाप्रतिसङ्गक्षिकाम् प्रतिसङ्गक्षिके प्रतिसङ्गक्षिकाः
तृतीयाप्रतिसङ्गक्षिकया प्रतिसङ्गक्षिकाभ्याम् प्रतिसङ्गक्षिकाभिः
चतुर्थीप्रतिसङ्गक्षिकायै प्रतिसङ्गक्षिकाभ्याम् प्रतिसङ्गक्षिकाभ्यः
पञ्चमीप्रतिसङ्गक्षिकायाः प्रतिसङ्गक्षिकाभ्याम् प्रतिसङ्गक्षिकाभ्यः
षष्ठीप्रतिसङ्गक्षिकायाः प्रतिसङ्गक्षिकयोः प्रतिसङ्गक्षिकाणाम्
सप्तमीप्रतिसङ्गक्षिकायाम् प्रतिसङ्गक्षिकयोः प्रतिसङ्गक्षिकासु

अव्यय ॰प्रतिसङ्गक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria