Declension table of ?pratisaṃyatta

Deva

MasculineSingularDualPlural
Nominativepratisaṃyattaḥ pratisaṃyattau pratisaṃyattāḥ
Vocativepratisaṃyatta pratisaṃyattau pratisaṃyattāḥ
Accusativepratisaṃyattam pratisaṃyattau pratisaṃyattān
Instrumentalpratisaṃyattena pratisaṃyattābhyām pratisaṃyattaiḥ pratisaṃyattebhiḥ
Dativepratisaṃyattāya pratisaṃyattābhyām pratisaṃyattebhyaḥ
Ablativepratisaṃyattāt pratisaṃyattābhyām pratisaṃyattebhyaḥ
Genitivepratisaṃyattasya pratisaṃyattayoḥ pratisaṃyattānām
Locativepratisaṃyatte pratisaṃyattayoḥ pratisaṃyatteṣu

Compound pratisaṃyatta -

Adverb -pratisaṃyattam -pratisaṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria