सुबन्तावली ?प्रतिसंयत्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसंयत्तः प्रतिसंयत्तौ प्रतिसंयत्ताः
सम्बोधनम्प्रतिसंयत्त प्रतिसंयत्तौ प्रतिसंयत्ताः
द्वितीयाप्रतिसंयत्तम् प्रतिसंयत्तौ प्रतिसंयत्तान्
तृतीयाप्रतिसंयत्तेन प्रतिसंयत्ताभ्याम् प्रतिसंयत्तैः प्रतिसंयत्तेभिः
चतुर्थीप्रतिसंयत्ताय प्रतिसंयत्ताभ्याम् प्रतिसंयत्तेभ्यः
पञ्चमीप्रतिसंयत्तात् प्रतिसंयत्ताभ्याम् प्रतिसंयत्तेभ्यः
षष्ठीप्रतिसंयत्तस्य प्रतिसंयत्तयोः प्रतिसंयत्तानाम्
सप्तमीप्रतिसंयत्ते प्रतिसंयत्तयोः प्रतिसंयत्तेषु

समास प्रतिसंयत्त

अव्यय ॰प्रतिसंयत्तम् ॰प्रतिसंयत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria