Declension table of ?pratisaṃvinniścayāvatārā

Deva

FeminineSingularDualPlural
Nominativepratisaṃvinniścayāvatārā pratisaṃvinniścayāvatāre pratisaṃvinniścayāvatārāḥ
Vocativepratisaṃvinniścayāvatāre pratisaṃvinniścayāvatāre pratisaṃvinniścayāvatārāḥ
Accusativepratisaṃvinniścayāvatārām pratisaṃvinniścayāvatāre pratisaṃvinniścayāvatārāḥ
Instrumentalpratisaṃvinniścayāvatārayā pratisaṃvinniścayāvatārābhyām pratisaṃvinniścayāvatārābhiḥ
Dativepratisaṃvinniścayāvatārāyai pratisaṃvinniścayāvatārābhyām pratisaṃvinniścayāvatārābhyaḥ
Ablativepratisaṃvinniścayāvatārāyāḥ pratisaṃvinniścayāvatārābhyām pratisaṃvinniścayāvatārābhyaḥ
Genitivepratisaṃvinniścayāvatārāyāḥ pratisaṃvinniścayāvatārayoḥ pratisaṃvinniścayāvatārāṇām
Locativepratisaṃvinniścayāvatārāyām pratisaṃvinniścayāvatārayoḥ pratisaṃvinniścayāvatārāsu

Adverb -pratisaṃvinniścayāvatāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria