सुबन्तावली ?प्रतिसंविन्निश्चयावतारा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिसंविन्निश्चयावतारा प्रतिसंविन्निश्चयावतारे प्रतिसंविन्निश्चयावताराः
सम्बोधनम्प्रतिसंविन्निश्चयावतारे प्रतिसंविन्निश्चयावतारे प्रतिसंविन्निश्चयावताराः
द्वितीयाप्रतिसंविन्निश्चयावताराम् प्रतिसंविन्निश्चयावतारे प्रतिसंविन्निश्चयावताराः
तृतीयाप्रतिसंविन्निश्चयावतारया प्रतिसंविन्निश्चयावताराभ्याम् प्रतिसंविन्निश्चयावताराभिः
चतुर्थीप्रतिसंविन्निश्चयावतारायै प्रतिसंविन्निश्चयावताराभ्याम् प्रतिसंविन्निश्चयावताराभ्यः
पञ्चमीप्रतिसंविन्निश्चयावतारायाः प्रतिसंविन्निश्चयावताराभ्याम् प्रतिसंविन्निश्चयावताराभ्यः
षष्ठीप्रतिसंविन्निश्चयावतारायाः प्रतिसंविन्निश्चयावतारयोः प्रतिसंविन्निश्चयावताराणाम्
सप्तमीप्रतिसंविन्निश्चयावतारायाम् प्रतिसंविन्निश्चयावतारयोः प्रतिसंविन्निश्चयावतारासु

अव्यय ॰प्रतिसंविन्निश्चयावतारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria