Declension table of pratisaṅkrama

Deva

MasculineSingularDualPlural
Nominativepratisaṅkramaḥ pratisaṅkramau pratisaṅkramāḥ
Vocativepratisaṅkrama pratisaṅkramau pratisaṅkramāḥ
Accusativepratisaṅkramam pratisaṅkramau pratisaṅkramān
Instrumentalpratisaṅkrameṇa pratisaṅkramābhyām pratisaṅkramaiḥ
Dativepratisaṅkramāya pratisaṅkramābhyām pratisaṅkramebhyaḥ
Ablativepratisaṅkramāt pratisaṅkramābhyām pratisaṅkramebhyaḥ
Genitivepratisaṅkramasya pratisaṅkramayoḥ pratisaṅkramāṇām
Locativepratisaṅkrame pratisaṅkramayoḥ pratisaṅkrameṣu

Compound pratisaṅkrama -

Adverb -pratisaṅkramam -pratisaṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria