सुबन्तावली ?प्रतिसङ्क्रम

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसङ्क्रमः प्रतिसङ्क्रमौ प्रतिसङ्क्रमाः
सम्बोधनम्प्रतिसङ्क्रम प्रतिसङ्क्रमौ प्रतिसङ्क्रमाः
द्वितीयाप्रतिसङ्क्रमम् प्रतिसङ्क्रमौ प्रतिसङ्क्रमान्
तृतीयाप्रतिसङ्क्रमेण प्रतिसङ्क्रमाभ्याम् प्रतिसङ्क्रमैः प्रतिसङ्क्रमेभिः
चतुर्थीप्रतिसङ्क्रमाय प्रतिसङ्क्रमाभ्याम् प्रतिसङ्क्रमेभ्यः
पञ्चमीप्रतिसङ्क्रमात् प्रतिसङ्क्रमाभ्याम् प्रतिसङ्क्रमेभ्यः
षष्ठीप्रतिसङ्क्रमस्य प्रतिसङ्क्रमयोः प्रतिसङ्क्रमाणाम्
सप्तमीप्रतिसङ्क्रमे प्रतिसङ्क्रमयोः प्रतिसङ्क्रमेषु

समास प्रतिसङ्क्रम

अव्यय ॰प्रतिसङ्क्रमम् ॰प्रतिसङ्क्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria