Declension table of pratisandeṣṭavya

Deva

MasculineSingularDualPlural
Nominativepratisandeṣṭavyaḥ pratisandeṣṭavyau pratisandeṣṭavyāḥ
Vocativepratisandeṣṭavya pratisandeṣṭavyau pratisandeṣṭavyāḥ
Accusativepratisandeṣṭavyam pratisandeṣṭavyau pratisandeṣṭavyān
Instrumentalpratisandeṣṭavyena pratisandeṣṭavyābhyām pratisandeṣṭavyaiḥ
Dativepratisandeṣṭavyāya pratisandeṣṭavyābhyām pratisandeṣṭavyebhyaḥ
Ablativepratisandeṣṭavyāt pratisandeṣṭavyābhyām pratisandeṣṭavyebhyaḥ
Genitivepratisandeṣṭavyasya pratisandeṣṭavyayoḥ pratisandeṣṭavyānām
Locativepratisandeṣṭavye pratisandeṣṭavyayoḥ pratisandeṣṭavyeṣu

Compound pratisandeṣṭavya -

Adverb -pratisandeṣṭavyam -pratisandeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria