सुबन्तावली ?प्रतिसन्देष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसन्देष्टव्यः प्रतिसन्देष्टव्यौ प्रतिसन्देष्टव्याः
सम्बोधनम्प्रतिसन्देष्टव्य प्रतिसन्देष्टव्यौ प्रतिसन्देष्टव्याः
द्वितीयाप्रतिसन्देष्टव्यम् प्रतिसन्देष्टव्यौ प्रतिसन्देष्टव्यान्
तृतीयाप्रतिसन्देष्टव्येन प्रतिसन्देष्टव्याभ्याम् प्रतिसन्देष्टव्यैः प्रतिसन्देष्टव्येभिः
चतुर्थीप्रतिसन्देष्टव्याय प्रतिसन्देष्टव्याभ्याम् प्रतिसन्देष्टव्येभ्यः
पञ्चमीप्रतिसन्देष्टव्यात् प्रतिसन्देष्टव्याभ्याम् प्रतिसन्देष्टव्येभ्यः
षष्ठीप्रतिसन्देष्टव्यस्य प्रतिसन्देष्टव्ययोः प्रतिसन्देष्टव्यानाम्
सप्तमीप्रतिसन्देष्टव्ये प्रतिसन्देष्टव्ययोः प्रतिसन्देष्टव्येषु

समास प्रतिसन्देष्टव्य

अव्यय ॰प्रतिसन्देष्टव्यम् ॰प्रतिसन्देष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria