Declension table of pratirūpa

Deva

MasculineSingularDualPlural
Nominativepratirūpaḥ pratirūpau pratirūpāḥ
Vocativepratirūpa pratirūpau pratirūpāḥ
Accusativepratirūpam pratirūpau pratirūpān
Instrumentalpratirūpeṇa pratirūpābhyām pratirūpaiḥ pratirūpebhiḥ
Dativepratirūpāya pratirūpābhyām pratirūpebhyaḥ
Ablativepratirūpāt pratirūpābhyām pratirūpebhyaḥ
Genitivepratirūpasya pratirūpayoḥ pratirūpāṇām
Locativepratirūpe pratirūpayoḥ pratirūpeṣu

Compound pratirūpa -

Adverb -pratirūpam -pratirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria