Declension table of pratipūraṇa

Deva

NeuterSingularDualPlural
Nominativepratipūraṇam pratipūraṇe pratipūraṇāni
Vocativepratipūraṇa pratipūraṇe pratipūraṇāni
Accusativepratipūraṇam pratipūraṇe pratipūraṇāni
Instrumentalpratipūraṇena pratipūraṇābhyām pratipūraṇaiḥ
Dativepratipūraṇāya pratipūraṇābhyām pratipūraṇebhyaḥ
Ablativepratipūraṇāt pratipūraṇābhyām pratipūraṇebhyaḥ
Genitivepratipūraṇasya pratipūraṇayoḥ pratipūraṇānām
Locativepratipūraṇe pratipūraṇayoḥ pratipūraṇeṣu

Compound pratipūraṇa -

Adverb -pratipūraṇam -pratipūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria