Declension table of pratipraśna

Deva

MasculineSingularDualPlural
Nominativepratipraśnaḥ pratipraśnau pratipraśnāḥ
Vocativepratipraśna pratipraśnau pratipraśnāḥ
Accusativepratipraśnam pratipraśnau pratipraśnān
Instrumentalpratipraśnena pratipraśnābhyām pratipraśnaiḥ pratipraśnebhiḥ
Dativepratipraśnāya pratipraśnābhyām pratipraśnebhyaḥ
Ablativepratipraśnāt pratipraśnābhyām pratipraśnebhyaḥ
Genitivepratipraśnasya pratipraśnayoḥ pratipraśnānām
Locativepratipraśne pratipraśnayoḥ pratipraśneṣu

Compound pratipraśna -

Adverb -pratipraśnam -pratipraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria