Declension table of ?pratipālanīya

Deva

MasculineSingularDualPlural
Nominativepratipālanīyaḥ pratipālanīyau pratipālanīyāḥ
Vocativepratipālanīya pratipālanīyau pratipālanīyāḥ
Accusativepratipālanīyam pratipālanīyau pratipālanīyān
Instrumentalpratipālanīyena pratipālanīyābhyām pratipālanīyaiḥ pratipālanīyebhiḥ
Dativepratipālanīyāya pratipālanīyābhyām pratipālanīyebhyaḥ
Ablativepratipālanīyāt pratipālanīyābhyām pratipālanīyebhyaḥ
Genitivepratipālanīyasya pratipālanīyayoḥ pratipālanīyānām
Locativepratipālanīye pratipālanīyayoḥ pratipālanīyeṣu

Compound pratipālanīya -

Adverb -pratipālanīyam -pratipālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria