सुबन्तावली ?प्रतिपालनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिपालनीयः प्रतिपालनीयौ प्रतिपालनीयाः
सम्बोधनम्प्रतिपालनीय प्रतिपालनीयौ प्रतिपालनीयाः
द्वितीयाप्रतिपालनीयम् प्रतिपालनीयौ प्रतिपालनीयान्
तृतीयाप्रतिपालनीयेन प्रतिपालनीयाभ्याम् प्रतिपालनीयैः प्रतिपालनीयेभिः
चतुर्थीप्रतिपालनीयाय प्रतिपालनीयाभ्याम् प्रतिपालनीयेभ्यः
पञ्चमीप्रतिपालनीयात् प्रतिपालनीयाभ्याम् प्रतिपालनीयेभ्यः
षष्ठीप्रतिपालनीयस्य प्रतिपालनीययोः प्रतिपालनीयानाम्
सप्तमीप्रतिपालनीये प्रतिपालनीययोः प्रतिपालनीयेषु

समास प्रतिपालनीय

अव्यय ॰प्रतिपालनीयम् ॰प्रतिपालनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria