Declension table of pratipāditā

Deva

FeminineSingularDualPlural
Nominativepratipāditā pratipādite pratipāditāḥ
Vocativepratipādite pratipādite pratipāditāḥ
Accusativepratipāditām pratipādite pratipāditāḥ
Instrumentalpratipāditayā pratipāditābhyām pratipāditābhiḥ
Dativepratipāditāyai pratipāditābhyām pratipāditābhyaḥ
Ablativepratipāditāyāḥ pratipāditābhyām pratipāditābhyaḥ
Genitivepratipāditāyāḥ pratipāditayoḥ pratipāditānām
Locativepratipāditāyām pratipāditayoḥ pratipāditāsu

Adverb -pratipāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria