Declension table of pratipādita

Deva

NeuterSingularDualPlural
Nominativepratipāditam pratipādite pratipāditāni
Vocativepratipādita pratipādite pratipāditāni
Accusativepratipāditam pratipādite pratipāditāni
Instrumentalpratipāditena pratipāditābhyām pratipāditaiḥ
Dativepratipāditāya pratipāditābhyām pratipāditebhyaḥ
Ablativepratipāditāt pratipāditābhyām pratipāditebhyaḥ
Genitivepratipāditasya pratipāditayoḥ pratipāditānām
Locativepratipādite pratipāditayoḥ pratipāditeṣu

Compound pratipādita -

Adverb -pratipāditam -pratipāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria