Declension table of pratipādaka

Deva

NeuterSingularDualPlural
Nominativepratipādakam pratipādake pratipādakāni
Vocativepratipādaka pratipādake pratipādakāni
Accusativepratipādakam pratipādake pratipādakāni
Instrumentalpratipādakena pratipādakābhyām pratipādakaiḥ
Dativepratipādakāya pratipādakābhyām pratipādakebhyaḥ
Ablativepratipādakāt pratipādakābhyām pratipādakebhyaḥ
Genitivepratipādakasya pratipādakayoḥ pratipādakānām
Locativepratipādake pratipādakayoḥ pratipādakeṣu

Compound pratipādaka -

Adverb -pratipādakam -pratipādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria