Declension table of ?pratinyūṅkha

Deva

MasculineSingularDualPlural
Nominativepratinyūṅkhaḥ pratinyūṅkhau pratinyūṅkhāḥ
Vocativepratinyūṅkha pratinyūṅkhau pratinyūṅkhāḥ
Accusativepratinyūṅkham pratinyūṅkhau pratinyūṅkhān
Instrumentalpratinyūṅkhena pratinyūṅkhābhyām pratinyūṅkhaiḥ pratinyūṅkhebhiḥ
Dativepratinyūṅkhāya pratinyūṅkhābhyām pratinyūṅkhebhyaḥ
Ablativepratinyūṅkhāt pratinyūṅkhābhyām pratinyūṅkhebhyaḥ
Genitivepratinyūṅkhasya pratinyūṅkhayoḥ pratinyūṅkhānām
Locativepratinyūṅkhe pratinyūṅkhayoḥ pratinyūṅkheṣu

Compound pratinyūṅkha -

Adverb -pratinyūṅkham -pratinyūṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria