सुबन्तावली ?प्रतिन्यूङ्ख

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिन्यूङ्खः प्रतिन्यूङ्खौ प्रतिन्यूङ्खाः
सम्बोधनम्प्रतिन्यूङ्ख प्रतिन्यूङ्खौ प्रतिन्यूङ्खाः
द्वितीयाप्रतिन्यूङ्खम् प्रतिन्यूङ्खौ प्रतिन्यूङ्खान्
तृतीयाप्रतिन्यूङ्खेन प्रतिन्यूङ्खाभ्याम् प्रतिन्यूङ्खैः प्रतिन्यूङ्खेभिः
चतुर्थीप्रतिन्यूङ्खाय प्रतिन्यूङ्खाभ्याम् प्रतिन्यूङ्खेभ्यः
पञ्चमीप्रतिन्यूङ्खात् प्रतिन्यूङ्खाभ्याम् प्रतिन्यूङ्खेभ्यः
षष्ठीप्रतिन्यूङ्खस्य प्रतिन्यूङ्खयोः प्रतिन्यूङ्खानाम्
सप्तमीप्रतिन्यूङ्खे प्रतिन्यूङ्खयोः प्रतिन्यूङ्खेषु

समास प्रतिन्यूङ्ख

अव्यय ॰प्रतिन्यूङ्खम् ॰प्रतिन्यूङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria