Declension table of pratiniyata

Deva

NeuterSingularDualPlural
Nominativepratiniyatam pratiniyate pratiniyatāni
Vocativepratiniyata pratiniyate pratiniyatāni
Accusativepratiniyatam pratiniyate pratiniyatāni
Instrumentalpratiniyatena pratiniyatābhyām pratiniyataiḥ
Dativepratiniyatāya pratiniyatābhyām pratiniyatebhyaḥ
Ablativepratiniyatāt pratiniyatābhyām pratiniyatebhyaḥ
Genitivepratiniyatasya pratiniyatayoḥ pratiniyatānām
Locativepratiniyate pratiniyatayoḥ pratiniyateṣu

Compound pratiniyata -

Adverb -pratiniyatam -pratiniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria