Declension table of ?pratiniviṣṭamūrkha

Deva

MasculineSingularDualPlural
Nominativepratiniviṣṭamūrkhaḥ pratiniviṣṭamūrkhau pratiniviṣṭamūrkhāḥ
Vocativepratiniviṣṭamūrkha pratiniviṣṭamūrkhau pratiniviṣṭamūrkhāḥ
Accusativepratiniviṣṭamūrkham pratiniviṣṭamūrkhau pratiniviṣṭamūrkhān
Instrumentalpratiniviṣṭamūrkheṇa pratiniviṣṭamūrkhābhyām pratiniviṣṭamūrkhaiḥ
Dativepratiniviṣṭamūrkhāya pratiniviṣṭamūrkhābhyām pratiniviṣṭamūrkhebhyaḥ
Ablativepratiniviṣṭamūrkhāt pratiniviṣṭamūrkhābhyām pratiniviṣṭamūrkhebhyaḥ
Genitivepratiniviṣṭamūrkhasya pratiniviṣṭamūrkhayoḥ pratiniviṣṭamūrkhāṇām
Locativepratiniviṣṭamūrkhe pratiniviṣṭamūrkhayoḥ pratiniviṣṭamūrkheṣu

Compound pratiniviṣṭamūrkha -

Adverb -pratiniviṣṭamūrkham -pratiniviṣṭamūrkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria