सुबन्तावली ?प्रतिनिविष्टमूर्ख

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिनिविष्टमूर्खः प्रतिनिविष्टमूर्खौ प्रतिनिविष्टमूर्खाः
सम्बोधनम्प्रतिनिविष्टमूर्ख प्रतिनिविष्टमूर्खौ प्रतिनिविष्टमूर्खाः
द्वितीयाप्रतिनिविष्टमूर्खम् प्रतिनिविष्टमूर्खौ प्रतिनिविष्टमूर्खान्
तृतीयाप्रतिनिविष्टमूर्खेण प्रतिनिविष्टमूर्खाभ्याम् प्रतिनिविष्टमूर्खैः प्रतिनिविष्टमूर्खेभिः
चतुर्थीप्रतिनिविष्टमूर्खाय प्रतिनिविष्टमूर्खाभ्याम् प्रतिनिविष्टमूर्खेभ्यः
पञ्चमीप्रतिनिविष्टमूर्खात् प्रतिनिविष्टमूर्खाभ्याम् प्रतिनिविष्टमूर्खेभ्यः
षष्ठीप्रतिनिविष्टमूर्खस्य प्रतिनिविष्टमूर्खयोः प्रतिनिविष्टमूर्खाणाम्
सप्तमीप्रतिनिविष्टमूर्खे प्रतिनिविष्टमूर्खयोः प्रतिनिविष्टमूर्खेषु

समास प्रतिनिविष्टमूर्ख

अव्यय ॰प्रतिनिविष्टमूर्खम् ॰प्रतिनिविष्टमूर्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria