Declension table of pratinivartita

Deva

NeuterSingularDualPlural
Nominativepratinivartitam pratinivartite pratinivartitāni
Vocativepratinivartita pratinivartite pratinivartitāni
Accusativepratinivartitam pratinivartite pratinivartitāni
Instrumentalpratinivartitena pratinivartitābhyām pratinivartitaiḥ
Dativepratinivartitāya pratinivartitābhyām pratinivartitebhyaḥ
Ablativepratinivartitāt pratinivartitābhyām pratinivartitebhyaḥ
Genitivepratinivartitasya pratinivartitayoḥ pratinivartitānām
Locativepratinivartite pratinivartitayoḥ pratinivartiteṣu

Compound pratinivartita -

Adverb -pratinivartitam -pratinivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria