Declension table of pratinivartita

Deva

MasculineSingularDualPlural
Nominativepratinivartitaḥ pratinivartitau pratinivartitāḥ
Vocativepratinivartita pratinivartitau pratinivartitāḥ
Accusativepratinivartitam pratinivartitau pratinivartitān
Instrumentalpratinivartitena pratinivartitābhyām pratinivartitaiḥ pratinivartitebhiḥ
Dativepratinivartitāya pratinivartitābhyām pratinivartitebhyaḥ
Ablativepratinivartitāt pratinivartitābhyām pratinivartitebhyaḥ
Genitivepratinivartitasya pratinivartitayoḥ pratinivartitānām
Locativepratinivartite pratinivartitayoḥ pratinivartiteṣu

Compound pratinivartita -

Adverb -pratinivartitam -pratinivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria