Declension table of pratinandita

Deva

MasculineSingularDualPlural
Nominativepratinanditaḥ pratinanditau pratinanditāḥ
Vocativepratinandita pratinanditau pratinanditāḥ
Accusativepratinanditam pratinanditau pratinanditān
Instrumentalpratinanditena pratinanditābhyām pratinanditaiḥ pratinanditebhiḥ
Dativepratinanditāya pratinanditābhyām pratinanditebhyaḥ
Ablativepratinanditāt pratinanditābhyām pratinanditebhyaḥ
Genitivepratinanditasya pratinanditayoḥ pratinanditānām
Locativepratinandite pratinanditayoḥ pratinanditeṣu

Compound pratinandita -

Adverb -pratinanditam -pratinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria