Declension table of pratimūrti

Deva

FeminineSingularDualPlural
Nominativepratimūrtiḥ pratimūrtī pratimūrtayaḥ
Vocativepratimūrte pratimūrtī pratimūrtayaḥ
Accusativepratimūrtim pratimūrtī pratimūrtīḥ
Instrumentalpratimūrtyā pratimūrtibhyām pratimūrtibhiḥ
Dativepratimūrtyai pratimūrtaye pratimūrtibhyām pratimūrtibhyaḥ
Ablativepratimūrtyāḥ pratimūrteḥ pratimūrtibhyām pratimūrtibhyaḥ
Genitivepratimūrtyāḥ pratimūrteḥ pratimūrtyoḥ pratimūrtīnām
Locativepratimūrtyām pratimūrtau pratimūrtyoḥ pratimūrtiṣu

Compound pratimūrti -

Adverb -pratimūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria