Declension table of ?pratimātavya

Deva

MasculineSingularDualPlural
Nominativepratimātavyaḥ pratimātavyau pratimātavyāḥ
Vocativepratimātavya pratimātavyau pratimātavyāḥ
Accusativepratimātavyam pratimātavyau pratimātavyān
Instrumentalpratimātavyena pratimātavyābhyām pratimātavyaiḥ pratimātavyebhiḥ
Dativepratimātavyāya pratimātavyābhyām pratimātavyebhyaḥ
Ablativepratimātavyāt pratimātavyābhyām pratimātavyebhyaḥ
Genitivepratimātavyasya pratimātavyayoḥ pratimātavyānām
Locativepratimātavye pratimātavyayoḥ pratimātavyeṣu

Compound pratimātavya -

Adverb -pratimātavyam -pratimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria