सुबन्तावली ?प्रतिमातव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिमातव्यः प्रतिमातव्यौ प्रतिमातव्याः
सम्बोधनम्प्रतिमातव्य प्रतिमातव्यौ प्रतिमातव्याः
द्वितीयाप्रतिमातव्यम् प्रतिमातव्यौ प्रतिमातव्यान्
तृतीयाप्रतिमातव्येन प्रतिमातव्याभ्याम् प्रतिमातव्यैः प्रतिमातव्येभिः
चतुर्थीप्रतिमातव्याय प्रतिमातव्याभ्याम् प्रतिमातव्येभ्यः
पञ्चमीप्रतिमातव्यात् प्रतिमातव्याभ्याम् प्रतिमातव्येभ्यः
षष्ठीप्रतिमातव्यस्य प्रतिमातव्ययोः प्रतिमातव्यानाम्
सप्तमीप्रतिमातव्ये प्रतिमातव्ययोः प्रतिमातव्येषु

समास प्रतिमातव्य

अव्यय ॰प्रतिमातव्यम् ॰प्रतिमातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria