Declension table of ?pratimārodanādiprāyaścittavidhi

Deva

MasculineSingularDualPlural
Nominativepratimārodanādiprāyaścittavidhiḥ pratimārodanādiprāyaścittavidhī pratimārodanādiprāyaścittavidhayaḥ
Vocativepratimārodanādiprāyaścittavidhe pratimārodanādiprāyaścittavidhī pratimārodanādiprāyaścittavidhayaḥ
Accusativepratimārodanādiprāyaścittavidhim pratimārodanādiprāyaścittavidhī pratimārodanādiprāyaścittavidhīn
Instrumentalpratimārodanādiprāyaścittavidhinā pratimārodanādiprāyaścittavidhibhyām pratimārodanādiprāyaścittavidhibhiḥ
Dativepratimārodanādiprāyaścittavidhaye pratimārodanādiprāyaścittavidhibhyām pratimārodanādiprāyaścittavidhibhyaḥ
Ablativepratimārodanādiprāyaścittavidheḥ pratimārodanādiprāyaścittavidhibhyām pratimārodanādiprāyaścittavidhibhyaḥ
Genitivepratimārodanādiprāyaścittavidheḥ pratimārodanādiprāyaścittavidhyoḥ pratimārodanādiprāyaścittavidhīnām
Locativepratimārodanādiprāyaścittavidhau pratimārodanādiprāyaścittavidhyoḥ pratimārodanādiprāyaścittavidhiṣu

Compound pratimārodanādiprāyaścittavidhi -

Adverb -pratimārodanādiprāyaścittavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria